A 1339-10 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1339/10
Title: Svapnādhyāya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1339-10 Inventory No.: New
Title Svapnādhyāya
Author Śrīdevācārya
Subject Jyotiṣa
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 20.3 x 9.8 cm
Folios 6
Lines per Folio 8
Foliation figures in middle right-hand margin of the verso
Date of Copying ŚS 1839
Place of Deposit NAK
Accession No. 1/1216 (!)
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāye namaḥ || ||
kāyavāṅmanoviśudddhānāṃ cātisattvā(2)nāṃ devatāḥ ||
pratyakṣaram abhidarśayanti tad yathārtham ityācakṣate ||
(3) śarīravacan man jasko śuddha cha || tinle svapnāmā devatāko pratyakṣa(4)darśan pāucha tinle jo svapnāmā kahaṃcha so sāco || (fols. 1v1–4)
End
kalpasnānaṃ tilair homo brāhmaṇānāṃ ca pūjanaṃ ||
stutiṃ (3) ca vāsudevasya tathā tasya ca pūjanaṃ ||
nāgendramokṣaśravaṇaṃ jñe(4)yaṃ duḥsvapnanāśanaṃ || ||
athavā aghiko jasto nabhayā prā(5)taḥ snāna garnu agnisthāpanā gari tilaghiu milāi homa (6) garnu brāhmaṇako pūjā garnu śrīnārāyaṇako stotra garnu (1) pūjā garnu || 67 || gajendramokṣa sunnu yati garyā uprāṃta duḥsvapna(2)nāśa bhayo śubha bhayo bhani jānnu || iti śāntividhiḥ || || (3) kehi nasakyā caṇḍipāṭha garāunu duḥsvapnanāśa holā || || (fols. 20v2–21r3)
Colophon
iti śāntividhiḥ || || (21r3)
yādṛṣṭaṃ pustakaṃ...
śākeṃkarāmāṣṭakuvarṣe pakṣe
nabhasya (6) dhavale smaraṇe tithau |
mūlarkṣendriyayoge saumyavāsare pi
svapnādhyāyam iti liṣitaṃ (!) śubhaṃ || ||
Microfilm Details
Reel No. A 1339/10
Date of Filming 15-09-1988
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3, two exposures of fols. 5v–6r
Catalogued by MS
Date 05-01-2007
Bibliography